प्रेमस्वरूपः - 4

योत्स्ये नाहं मम गुरुजनैः सार्धमेवं ब्रुवाणम्
पार्थं बोधस्फुरितवचनैः उद्धधार स्वशिष्यम्।
आत्मारामं समरभुवि तं सारथीभूतकृष्णं
प्रेमापूर्णं नवजलधरश्यामलं देवमीडे॥४॥

yotsye nāhaṁ mama gurujanaiḥ sārdhamevaṁ bruvāṇam
pārthaṁ bodhasphuritavacanaiḥ uddhadhāra svaśiṣyam|
ātmārāmaṁ samarabhuvi taṁ sārathībhūtakṛṣṇaṁ
premāpūrṇaṁ navajaladharaśyāmalaṁ devamīḍe ||4||

योत्स्ये नाहं – I will not fight
मम गुरुजनैः सार्धम् – with my gurus
एवं ब्रुवाणम् पार्थं – thus spoke pArtha
बोधस्फुरितवचनैः – with enlightening words
उद्धधार – uplifted
स्वशिष्यम् – his disciple
आत्मारामं – one who revels in the Self
समरभुवि - on the battlefield
तं सारथीभूतकृष्णं – that krishna who became a charioteer

With enlightening words, you uplifted the spirits of your disciple Arjuna who said, “I will not fight with my preceptors”. I bow to that Krishna who revels in the Self, yet, became charioteer for Arjuna on the battlefield.

No comments: