प्रेमस्वरूपः - 2

कालिन्द्यां ते विषधरपतौ नर्तनं वीक्ष्य नागाः
पत्युः प्राणं सजलनयनाः प्रार्थयामासतुस्त्वाम्।
दृष्टं सर्वैरुरगपतये दत्तजीवं कृष्णं
प्रेमापूर्णं नवजलधरश्यामलं देवमीडे॥२॥
kālindyām te viṣadharapatau nartanaṁ vīkṣya nāgāḥ
patyuḥ prāṇam sajalanayanāḥ prārthayāmāsatuḥ tvām|
dṛṣṭaṁ sarvaiḥ uragapataye dattajīvam ca kṛṣṇaṁ
premāpūrṇaṁ navajaladharaśyāmalaṁ devamīḍe ||2||

कालिन्द्यां = In Yamuna
विषधरपतौ = on the snake king
ते नर्तनं = your dance
वीक्ष्य = upon seeing
नागाः = the snakes (kalinga’s wives)
सजलनयनाः = with tearful eyes
पत्युः प्राणं = their husband’s life
प्रार्थयामासतुः = prayed
त्वाम् = to you
दृष्टं सर्वैः = who was seen by everyone
दत्तजीवं = who gave life
उरगपतये = to the snake king

In the river Yamuna when you danced on the head of kaliya, the snake king, his wives prayed to with tears in their eyes. I pray to that Krishna, who was seen by everyone giving life to that snake king, who is dark like a new rain cloud and full of love.

In bhagavata purana it is because of the entreaties of kaliya's wives that Krishna steps down from the snake's head.

No comments: