श्लोकोऽयं मह्यं रोचते – 46


चक्षुर्विमोहयति चन्द्रविभूषणस्य कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां प्राकाश्यमेव नयतीति परं विचित्रम् ॥

The above is the fifty ninth verse in the kataaksha satakam of mooka pancha sati of mUka kavi.

O! mother kAmakshi, the beauty of your katAksha or eye sight, dims the eye sight of the lord who has the moon on his head and who is enchanted by your grace. Oh Devi! , It is really surprising that the same eye sight of yours removes the ignorance in the form of darkness present in the minds of the rishis and munis and directs them in the path of liberation or moksa.

कामाक्षि- O Devi kAmAkshi, तावक - your, कटाक्ष- eye sight, तमःप्ररोहः- which is black and emits the darkness , विमोहयति – fascinates or dims, चक्षुः – eyesight , चन्द्रविभूषणस्य- Lord siva who has the moon on his head.

स्तिमितं- closed , प्रत्यङ्मुखं मुनीनां-rishis who always think about the inner self and meditate upon the goddess, नयनं तु – the eyes , नयतीति- leads them in the path of , प्राकाश्यमेव – brightness in the form of moksa or liberation , परं विचित्रम् - It is really surprising.

कविः – 8

माघः – 8
एकदा वृद्धो विद्वान् पृष्ठः - “कान् ग्रन्थान् पठित्वा एतादृशं ज्ञानं प्रप्यते भवता” इति । सोऽपि विद्वान् “मेघे माघे गतं वयः” इति प्रत्यवदत्। अर्थात् कालिदासस्य मेघदूतखण्डकाव्यं तथा माघस्य शिशुपालवधमहाकाव्यं च पठनेन तस्य सम्पूर्णवयः समाप्तम्। तस्य ज्ञानं च तावेव ग्रन्थौ पठित्वा वर्धितम्।
कालिदाससदृशं हि गण्यते माघः पण्डितैः। अस्ति च अपरा उक्तिः माघस्य प्रशस्तिप्रकटने।

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।

कालिदासस्य उपमाप्रयोगे कौशलं, भारवेः अर्थगौरवं तथा कवेः दण्डिनः पदलालित्यं च इति एते त्रयः विद्यन्ते माघे इति श्लोकार्थः । ये अपरिमितागणितगुणाः कालिदासभारविदण्डिषु विद्यन्ते ते सर्वे गुणाः एकत्र सन्ति माघे।

कविकुलकमलदिवाकरमहाकविमाघस्य पितुः नाम दत्तकः आसीत्। पितामहस्य नाम सुप्रभदेवः तथा च अयं राज्ञः श्रीवर्मलस्य धर्मसचिवः आसीत् । महाकविमाघस्य जन्म गुजरातप्रदेशस्य ‘श्रीमाल’ इति नगरे अभवत्। महाकविमाघस्य स्वचरितकविवंशवर्णनात् एतत् हि ज्ञायते ।
अनेन कविना प्रणीतं शिशुपालवधं नाम महाकाव्यं महाभारतस्य सभापर्वताधारेण अस्ति। इदं विंशस्सर्गयुक्तं महाकाव्यम् । युधिष्ठिरेण कृते राजसूययज्ञे कस्य प्रथमपूजा कर्तव्या इति चर्चायां, सहदेवेन भगवतः श्रीकृष्णस्यैव प्रथमपूजा इति उच्यते । एतत् तु सर्वैः सभाङ्गनैः अङ्गीक्रियते। परन्तु तत्रत्यः शिशुपालः एतन्नाङ्गीकरोत्। सः शिशुपालः भगवन्तं श्रीकृष्णं निन्दितवान् । सभायामुपस्थिताः सर्वे ताः निन्दाः असहमानाः स्वीयान् अस्त्रान् स्वीकुर्वन्। एतान् सर्वान् दृष्ट्वा अन्ते भगवान् श्रीकृष्णः स्वयं शिशुपालं हन्ति।

Poet – 8
Maagha

SisuipAlavadha, the one among the mahakavyas, was written by the poet maagha. He was born in the city srimaala in Gujarat. He is the son of Dattaka and grandson of Suprabhadeva, who served as the minister in the court of the king sri Varmala. These are the details available on the life and ancestory of maagha.
The mahaakaavyam sisupaalavadha consists of twenty acts and the plot was taken from the ‘sabhaa parvata’ of ‘mahabhaarata’. During the Raajasooya sacrifice, king Yudhishtra and others decided to honour Lord Krishna first. But, Sisupaala disagreed and started abusing lord Krishna. At the end Lord Krishna killed Sisupaala with his weapon chakra. This is the story of the mahaakaavyam.

Here is a famous quote on Maagha -

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥

“Kalidasa is famous for his upama or similes, Bhaaravi for the word-meanings, Dandi rules with his usage of words in the poetry and Maagha has all the three virtues!”

श्लोकोऽयं मह्यं रोचते – 45

घो
घोणोन्नतं मुखमपाङ्गविशालनेत्रं नैतद्धि भाजनमकारणदूषणानाम् ।
नागेषु गोषु तुरगेषु तथा नरेषु नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥

The above is the sixteenth sloka from the ninth act of sudraka’s mrchchakatikam.

The context here is: Charudatta was wrongly implicated for the murder of Vasantasena.

At this context the judge says the following….

“Faces with huge nose, large eyes stretching till the ears are less likely to commit crimes. Animals which belong to the above category are elephants, cows, buffalos and horses.
The author expresses that the murder of vasantasena cannot be committed by charudatta who ascribes to the above features".
Face reflects one's mind.

घोणोन्नतम्- Huge nose, अपाङ्गविशालनेत्रम् – eyes stretching till the ears, एतत् मुखम् – a face with above said features, अकारणदूषणानाम्- committing sin without a reason, भाजनम् न हि – is not fit to do a mistake, तथा- as, नागेषु- among elephants,गोषु- cows, तुरगेषु- horses and , नरेषु –men, सुसदृशं- according to, आकृतिः – one’s form, वृत्तम्- behaviour, न-do not, विजहाति- leave .