वैराग्यशतकम् - विषयत्यागः - 19

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम्।
प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं
प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः॥१९॥

tṛṣā śuṣyatyāsye pibati salilaṃ śītamadhuraṃ
kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam।
pradīpte kāmāgnau sudṛḍhataramāliṅgati vadhūṃ
pratīkāraṃ vyādheḥ sukhamiti viparyasyati janaḥ॥19॥

तृषा - out of thirst
शुष्यति - dries
आस्ये -  in mouth
पिबति - drinks
सलिलं - water
शीतमधुरं - cool and sweet
क्षुधार्तः - hungry person
शाल्यन्नं - cooked rice
कवलयति - eats
मांसादिकलितम् - mixed with meat
प्रदीप्ते - when burning
कामाग्नौ - desire that is fire
सुदृढतरम् - tightly
आलिङ्गति - embraces
वधूं - wife
प्रतीकारं - recourse
व्याधेः - for disease
सुखमिति - happiness
विपर्यस्यति - misconstrues (अतस्मिन् तद् बुद्धिः)
जनः - person

When a person is thirsty he drinks water and when hungry eats rice and when the fire of desire burns, he embraces his wife. Thus, for every disease we misconstrue enjoyment to be the recourse.

क्षुत्कामपिपासादि-व्याधीनाम् उपशमः तत्तद्विषयोपभोगेनैव भवतीति मत्वा वयं पदे पदे विषयेषु गाढतया निमग्नाः भूत्वा संसारचक्रे परिवर्तमानाः सन्तः अज्ञानिनः स्मः। एते सर्वे शरीरधर्मा इति ज्ञानोदये मोक्षमार्गमनुसर्तुं समर्थाः भवेम। 

Audio lectures in Tamil - संस्कृतसाहित्यपरिचयः द्रविडभाषायां विवरणञ्च

We have had a wonderful opportunity to teach some students from the comforts of our home through conferencing tools like Skype and Zoom. Mr Prakash has been kind enough to introduce us to Vyoma Labs who have published the audio files of these classes.
Hopefully more audio lectures will be hosted.

You can find the links at the Lectures tab at the top of this page.