शास्त्रं वदति -13

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ।।

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ|
etaccaturvidhaṁ prāhuḥ sākṣāddharmasya lakṣaṇam||

वेदः = The veda (s)
स्मृतिः = Dharmasastra texts
सदाचारः = good conduct(which was followed by sages)
स्वस्य आत्मनः प्रियं = happiness of ones’s own mind
एतच्चतुर्विधं = all these four
लक्षणम् = definition
धर्मस्य = for dharma
प्राहुः = it is said

It is said that, the vedas, dharmasastra texts (like manusmruti), good
conduct being practiced by great people and the happiness of one’s own
mind, together form the definition of Dharma.

No comments: