वैराग्यशतकम् - विषयत्यागः - 12

अवश्यं यातारश्चिरतरमुषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत् स्वयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति॥१२॥

avaśyaṁ yātāraḥ cirataram uṣitvāpi viṣayā
viyoge ko bhedaḥ tyajati na jano yat svayamamūn|
vrajantaḥ svātantryāt atula-paritāpāya manasaḥ
svayaṁ tyaktā hyete śama-sukham anantaṁ vidadhati||12||

विषया अस्मासु चिरकालम् उषित्वा गम्यमाना एव। तस्मात् ते स्वयं गच्छन्ति अथवा वयं तान् त्यजामः इति द्वयोरन्तरे को भेदः। विषयाः यदा स्वयं गच्छन्ति तदा भृशं दुःखं ददति। यदि वयं स्वयं तान् विषयान् त्यजामः तर्हि वयम् अनन्तानन्दम् अनुभवामः।

विषया – sensual pleasures
उषित्वापि – even after staying
चिरतरं – for a long time
अवश्यं – will surely
यातारः – be gone
वियोगे – in departure
को भेदः – what is the difference
यत् – that
जनः – people
स्वयं – of their own accord
न त्यजति – do not give up
अमून् – these
व्रजन्तः – (when they) leave
स्वातन्त्र्यात् – on their own
अतुलपरितापाय – incomparable misery
मनसः – to the mind
स्वयं त्यक्ता – when given up by themselves (by people)
ह्येते – these indeed
विदधति – give
अनन्तं – infinite
शमसुखम् – happiness of self-control

Sensual pleasures are sure to go away from us at some point, even if they stay with us for a long time. So, What is the difference if they depart or we give them up? The difference is – when the pleasures leave us of their own accord, our mind is sorely afflicted. However, when we give them up voluntarily, the happiness that arises from such self-control is infinite.

2 comments:

P.R.Gayathri said...

You are right aarati. We have a pride in saying 'no' to the things even we desire it the most.

Mahesh Sangai said...

Are not the sensual pleasures are need of human beings?