श्लोकोऽयं मह्यं रोचते-15


कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्नेर्नाधश्शिखा याति कदाचिदेव।। (ऩीतिशतकम् -77)

kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyagunaḥ pramārṣṭum
adhomukhasyāpi kṛtasya vahnernādhaśśikhā yāti kadācideva

यथा महता प्रयत्नेनापि अग्नेर्ज्वाला न नीचैः प्रसर्पति, स्वभावतो अग्निः ऊर्ध्वमेव प्रयाति, तथैव प्रकृत्या धीरस्य पुरुषस्य दुर्दशायामपि न धैर्यच्युतिः संभवति।

The above sloka is from Bhartrhari’s nIti satakam.

It is not possible to change the quality of valour in a valiant man even when he is in disgrace. Even when the fire is held upside down, the flames never burn downward.

न शक्यते- It is not possible, प्रमार्ष्टुम् – to change, धैर्यगुणः- The valorous quality, धैर्यवृत्तेः – present in a Person who is bold by nature, कदर्थितस्यापि- Even during the time of calamity. शिखा- flame, वह्नेः- of the fire, अधोमुखस्य कृतस्यापि- even held upside down, न कदाचित् एव- never, याति- moves (burns) , अधो- downwards.

2 comments:

Unknown said...
This comment has been removed by the author.
Unknown said...

विवरणं