वैराग्यशतकम् - प्रस्तावः

विद्यमानेषु सर्वेषु काव्येषु प्रप्रथमं वैराग्यशतकस्य पठनेनैव अहं अन्वभवम्। तस्मिन् केचन श्लोकाः पौनःपुन्येन पठन्ती आसम्। श्री गुरुस्वामीशास्त्रिणः प्रस्तानत्रयप्रवचनानि श्रुत्वा मम माता अतिप्रभाविता गृहे द्वित्राणां श्लोकानाम् अर्थं मां अवदत्। द्वेऽप्यावां तानेव श्लोकान् पुनः पुनः पठित्वा आनन्दम् अन्वभवाव।

वर्षेभ्यः परं यदाहं मम मित्रं शारदाम् तेषां श्लोकानां विषये वदन्ती आसम्, तदा सा सम्पूर्णं पुस्तकं पठितुम् उत्साहं दर्शितवती। ततः परं शारदा, गायत्री (अन्यसहपाठिनी) अहं च पूर्णं काव्यम् अपठाम।

इच्छानुसारं काञ्चन श्लोकान् लिखामि।

3 comments:

P.R.Gayathri said...

तानि दिनानि न विस्मरणीयानि

ajagadisan said...

I like Bharthurhari very much and I read the a portion of 'vairagya sathakam'. They are well analised but my lack of Devanagari knowledge comes in the way of reading the original sloka. I prefer a transliteration of the same.

P.R.Gayathri said...

Very soon we will provide a transliteration for all the slokas.