आधाराधेयभावः

न्यायमते आधाराधेयभावावगमनम् सर्वाधारतया मन्यते । हितोपदेशे अतिरासिक्यरूपेण उदाहरणमुल्लिख्य आधाराधेयभावः वर्णितः दृश्यते । 





4 comments:

Balaji Ravi Gopal said...

अद्भुतम्

Shubha said...

Shouldn’t your blog be ‘संस्कृतेन लिखामः’ ? ( करणे तृतीया)? would love a clarification

P.R.Gayathri said...

अस्माकं अभिप्रायस्तु संस्कृतविषये लिखामः इति, न तु संस्कृतमाध्यमेन। तस्मात् तृतीया नोपयुक्ता।
Our intention is to bring out the hidden treasures in Sanskrit literature and also from other branches of Sanskrit. Hence, If you read this blog the medium used here is not only Sanskrit but also English. That's why the title is Samskrute likhaamah. Thanks for visiting our blog.

जैमिनीया संस्कृतपत्रिका said...

प्रस्तावः शोभते 🌼