व्याख्यातृप्रतिभा

 साहित्यशास्त्रे व्याख्यातॄणां स्थानमतीव महत्त्वं वहति । तैर्विना काव्यानुसन्धानं न शक्यते । किन्तु तेऽपि कवयः अत एव तैरेवम् अत्यद्भुतरीत्या कवीनां मनस्सु विद्यमानानि रत्नानि उद्धृत्य श्रोतॄणामानन्दाय ददति । तेषु प्रथमतया मल्लिनाथसूरिः स्वीक्रियते मया अत्र -


   

अहंयुः - The arrogant one

नीलकण्ठदीक्षितैः स्वस्मिन् महाकाव्ये शिवलीलार्णवे —

यानेव शब्दान् वयमालपामो यानेव चार्थान् वयमुल्लिखामः ।

तैरेव विन्यासविशेषभव्यैः संमोहयन्ते कवयो जगन्ति ॥१३॥

Using the same words and meaning that we use, a poet places them in a particular arrangement and mesmerizes the world.

Yet, he introduces us to some new words, words that are not commonly seen in other works. One such is अहंयुः ।

अहंयुः - अहम् अस्य अस्ति  - अहङ्कारयुक्तः ।

अहंशुभमोर्युस् - ५/२/१४० इति युस्

एतादृशान् शब्दान् उपयुज्य वयमालपामः किम् ?  प्रायः नीलकण्ठदीक्षितस्य समये साधारणतया उपयुक्ताः शब्दाः अधुना अस्माकम् अपरिचिताः इति मन्ये ।