आधाराधेयभावः

न्यायमते आधाराधेयभावावगमनम् सर्वाधारतया मन्यते । हितोपदेशे अतिरासिक्यरूपेण उदाहरणमुल्लिख्य आधाराधेयभावः वर्णितः दृश्यते । 





शुकनासोपदेशः - Session 01

 Śukanāsa's advice to Chandrāpīḍa - a nugget from Kādambari written by Bāṇabhaṭṭa - I would have read this section a couple of times over the years, taught it too. Yet, it adds one more layer of understanding every time!!

भाषा , व्याकरणम् , साहित्यशास्त्रम् , वेदान्तम् , जीवोपायः इति अनन्ताः विषयाः अधिगन्तव्याः अस्मात् गद्यकाव्यात् ।