श्लोकोऽयं मह्यं रोचते - 62

जु


जुगोप आत्मानम् अत्रस्तो भेजे धर्मम् अनातुरः।
अगृध्नुः आददे सः अर्थम् असक्तः सुखम् अन्वभूत्॥(रघुवंशः सर्गः‍ 1 श्लोकः 21)
Jugopa ātmānam atrasto bheje dharmam anāturaḥ
Agṛdhnuḥ ādade saḥ artham asaktaḥ sukham anvabhūt

जुगोप – protected
आत्मानम् – himself
अत्रस्तो – without fear
भेजे – adhered
धर्मम् – dharma
अनातुरः – without being worried
अगृध्नुः – without being greedy
आददे – took
सः – He
अर्थम् – wealth
असक्तः – without attachment
सुखम् – happiness
अन्वभूत् – experienced

King Dilipa protected himself, not out of fear. Protecting oneself is the first and foremost duty of king.
He adhered to dharma not because he was worried. Performing dharma is inherently good and hence he adhered to the path of righteousness.
He took wealth not out of greed. He wanted to serve his people with the taxes that they paid him.
Further, he experienced happiness without attachment. In सांख्य philosophy, purusha or the soul is described as पुष्करपलाशवत् निर्लेपः – as unattached as a water droplet on palasha.

1 comment:

Dr.R.P.Sharma said...

महॊदय नमांसि ।

भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ

http://sanskrit.teluguthesis.org/aggregator/sources

अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।

संस्कृतवाणी कृतॆ -

पाण्डुरङ्गशर्मा रामकः



--
संस्कृतवाणी

Sanskrit Aggregator's Blog