श्लोकोऽयं मह्यं रोचते – 61

जी

जीवितावधि वनीयकमात्रैर्याच्यमानमखिलैः सुलभं यत् ।

अर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यतु चेतः ॥ (5, 81)


jévitävadhi vanéyakamätrairyäcyamänamakhilaiù sulabham yat

arthine parivåòhäya suräëäm kim vitérya parituñyatu cetaù


दमयन्तीस्वयम्वरार्थं गच्छन्तः सुराः, मार्गे नलं दृष्ट्वा तमुद्दिश्य प्रार्थितवन्तः । तदा तेषां वचनानि श्रुत्वा नलः एवम् अचिन्तयत्- 'समस्तैरपि पात्रलक्षणरहितैः याचकैः प्राणपर्यन्तं याचितं यद्वस्तु मत्सकाशात् सुलभतया लभ्यते । परन्तु इदानीं याचकाय सुराणां प्रभवे इन्द्राय किं दत्वा मम च अन्तःकरणं सन्तुष्टं भवतु।'


The above verse is from sri Harsa’s Naishadham.


The gods meet Nala on the way as he proceeds to the city of kundina to attend Damayanti’s svayamavara. They greet Nala and announce that they have a favour to ask him. Nala’s heart overflows with sentiments of generosity and self sacrifice at the thought of gods coming to him as suppliants.


He says – ‘As anybody who seeks a favour from me will easily receive anything that he asks for up to my life, but now by giving which gift will my heart be content when the suppliant is the lord of gods?’


अखिलैः – By all, वनीयकमात्रैः those who beg, याच्यमानं- by seeking, सुलभं यत्-easily , जीवितावधि – up to one’s life ,अर्थिने – one who seeks , सुराणां of the gods, परिवृढाय- to the lord , किं वितीर्य- by giving , चेतः – my mind , परितुष्यतु – will be happy.

No comments: