शास्त्रं वदति – 28

Saastram speaks -28

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥


yam mätäpitarou kleçam sahete sambhave nåëäm

na tasya niñkåtiù çakyä kartum varñaçatairapi


The trouble and pain that the parents undergo on the birth of their children cannot be compensated even in hundred years.


मातापितरौ - parents , नृणाम् – people (children) , संभवे - on the birth, यं क्लेशं- that pain , सहेते- bear or undergo , तस्य निष्कृतिः- discharge of a debt or obligation, वर्षशतैरपि- even in hundred years, कर्तुं- to do , - not , शक्या - possible .

No comments: