मञ्जुरामायणम् – 7

अवधीरितराज्यवैभवः भरतो भ्रातृसमीक्षणाकुलः ।
सहसा सजटः सवल्कलः सहसैन्यः प्रविवेश काननम् ।।

भरतः = Bharata
अवधीरित = relinquishing
राज्यवैभवः = luxury of kingdom
भ्रातृसमीक्षणाकुलः = desirous of seeing brother Rama
सहसा = at once
सजटः ( धृत्वा ) = wore matted hair
सवल्कलः = and bark garments
प्रविवेश = entered
काननम् = forest
सहसैन्यः = along with his army

Desirous of seeing his brother Rama, Bharata, relinquishing the luxury of the kingdom, immediately wore matted hair and bark garments and entered the forest with his retinue.

No comments: