शास्त्रं वदति- 21

Saastram speaks - 21

दिवसेनैव तत् कुर्यात् येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत् कुर्यात् येन वर्षाः सुखं वसेत् ।। 57 विदुरनीतिः

The above sloka is from vidura nIti.

Do that during the day by which you can be happy in the night. Do that during the eight months of the year which may enable you to spend the year happily or the rainy season happily.

दिवसेनैव- during the day, तत् कुर्यात् – to that, येन- by which, रात्रौ – during the night, सुखं- happily, वसेत् – live, अष्टमासेन- in the eight months, तत् कुर्यात्- do that, येन- by which, सुखं- happily, वसेत्- live, वर्षाः- whole year or the rainy season.


2 comments:

Himanshu Pota said...

दिवसेनैव इति दिवसे इति अर्थे कथं भवति। मासेन इति अपि तृतीयाविभक्तिः अधिकरणस्य अर्थे कथम् भवति।

हिमांशुः

P.R.Gayathri said...

साधु....
आङ्ग्लभाषायां वाक्यं सम्यक् भवितव्यमिति कारणेन तादृशं लिख्यते।
"Do it by the day or Do it by the eight months" इति लेखनेन वाक्यं समीचीनतया न दृश्यते। तस्मात् तादृशः अनुवादः कृतः।