Insights into Mahābhārata - 01

(A new series hoping to bring out lesser known incidents in Mahābhārata)

भीष्मद्रोणकृपाचार्याः राजसेवार्थं दुर्योधनपक्षे युद्धम् अकुरुतेति प्रसिद्धमेवैतत्। तस्मात् कारणात् अभिमन्युहनने एतादृशी घृणारहितता न दर्शयनीया खलु। तच्च धर्मविरुद्धमिति ते ज्ञातवन्त एव। तर्हि कथमेवम् अकुर्वन्निति पर्यालोचने किञ्चिदिव वनपर्वपठनम् आवश्यकम्।

घोषयात्रापर्वणि दुर्योधनः सैन्यैः सह मृगयायै तथा घोषावेक्षणाय च द्वैतवनम् अगच्छत्। गन्धमादनसरसः समीपस्थे वने आवासशिबिराणि स्थापयितुं दुर्योधनः सेनाग्रम् आदिदेश। गन्धर्वाणामिदं वनमिति कारणात् वनद्वारि एव तैः सह युद्धमारभत। गन्धर्वनृपतिः दुर्योधनं बन्धीकरोति स्म। कौरव्याः युधिष्ठिरस्य समीपं गत्वा स्वराजानं मोचयितुं प्रार्थयामासतुः। तेषां कृते अर्जुनः चित्रसेनं पराजित्य दुर्योधनं बन्धात् मोचयामास।

पराजयम् अर्जुनहस्तेन मोचनं च असहमानः सुयोधनः प्रायोपवेशाय उद्युक्तोऽभूत्। प्रायोपवेशात् तं पराङ्मुखीकर्तुं पातलस्थाः दैत्याः दानवाश्च होमं कृत्वा तम् आनाय्य तस्य निश्चयस्य मूढताम् आचक्षुः।

तदलं ते विषादेन भयं तव न विद्यते।
साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः॥ (वनपर्वणि, घोषयात्रापर्वणि, १०)
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्ति अपरे असुराः।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः॥ (वनपर्वणि, घोषयात्रापर्वणि, ११)

It is usually said that Bhishma, Drona and Kripa fought on behalf of Duryodhana to show their gratitude to their king. But that does not warrant their inhuman and unscrupulous behavior during Abhimanyu’s killing. A little background study sheds light on their atypical conduct.

When the Pandavas were staying in the forest for 12 years, Duryodhana wanted to see their life, now without prosperity. He undertakes the responsibility of inspecting their cattle stations and includes a hunting expedition to dvaitavana. He decided to camp near lake gandhamādana with beautiful woods surrounding it. As these woods belonged to the Gandharva Chitrasena, there ensued a fight between the soldiers of Duryodhana and Gandharvas. Chitrasena took Duryodhana captive and later released him after being defeated by Arjuna.

Ashamed by the defeat at the hands of Chitrasena and his subsequent liberation by Arjuna, Duryodhana decides to commit suicide. Asuras from the nether world who wanted Duryodhana’s help in defeating devas performed a homa and brought Duryodhana to the nether world. They advise him on the stupidity of suicide. While trying to revert Duryodhana’s mind, they offer their services during war. They inform him that many asuras and rakshasas have been born in the Kshatriyas. They promise him that they would enter the bodies of Bhishma and others, thereby, making them merciless.

(Source: English translation
Sanskrit text Chowkambha Publications)

2 comments:

P.R.Gayathri said...

very interesting topic. Unknown stories and incidents from mahabharata can be known thru this series.

karunakaran said...

Puduvaravu polipikkum varavu Nalvaalthukkal