श्लोकोऽयं मह्यं रोचते -28

क्व
क्वचित्पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
क्वचित्शाकाहारः क्वचिदपि च शाल्योदनरुचिः।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।। (नीतिशतकम् - 74)

kvacit pṛthvīśayyaḥ kvacidapi ca paryaṅkaśayanaḥ
kvacit śākāhāraḥ kvacidapi ca śālyodanaruciḥ|
kvacit kanthādhārī kvacidapi ca divyāmbaradharaḥ
manasvī kāryārthī na gaṇayati duḥkhaṁ na ca sukhaṁ|| (nītiśatakam - 74)

धीरः कार्यसाधनतत्परः क्वचित् काले भूमौ स्विपिति क्वचित् च पर्यङ्के। क्वचित् शाक एवाहारो क्वचित् च शाल्यान्ने रुचिः। क्वचित् जीर्णवस्त्राणि धारयति क्वचित् पीताम्बराणि च धारयति। कार्यनिमग्नः धीरः सुखं दुःखं च न गणयति। कार्यसाधनतत्परस्य सुखदुःखयोः समानावस्था एव भवति।

The above is the seventy fourth verse from Bhartrhari’s nItisatakam.

Here he has his bed on the floor, there on a bed made of soft mattress, here he lives only on vegetables, there he takes the feast prepared from the highest quality of rice, here he wears rags, there he wears the silk garments. The brave man, who has set his mind in achieving a goal, never bothers the pain or pleasure.

क्वचित् – In one place, पृथ्वीशय्यः - sleeps on the floor, क्वचिदपि च – In the other place, पर्यङ्कशयनः- sleeps on the bed. क्वचित्- In one place ,शाकाहारः – eats only the vegetables, क्वचिदपि च – In another place , शाल्योदनरुचिः – tasty food made of rice.
क्वचित् – In one place, कन्थाधारी- wears the torn clothes, क्वचिदपि च – In another place , दिव्याम्बरधरो- wears a silken garment. मनस्वी- brave man, कार्यार्थी- who is involved in achieving a goal, न गणयति – does not bother about, सुखम् – happiness च – and , न – not about, दुःखं – sorrow.

No comments: