श्लोकोऽयं मह्यं रोचते – 25

कौ
कौमारमारभ्य गणाः गुणानां
हरन्ति ते दिक्षु धृताधिपत्यान् ।
सुराधिराजं सलिलाधिपं च
हुताशनं चार्यमनन्दनं च ।। ( 8, 58 )

kaumāramārabhya gaṇāḥ guṇānāṁ haranti te dikṣu dhutādhipatyān|
surādhirājaṁ salilādhipaṁ ca hutāśanaṁ cāryamanandanaṁ ca||

हे भैमि, बाल्यादारभ्य ते सौन्दर्यशीलत्वादीनां गुणानां गणाः देवेन्द्रादीन् हरन्ति। त्वत् गुणाकर्णनात् इन्द्राग्नियमवरुणाः इति चत्वारोऽपि त्वयि अनुरक्ताः भवन्ति।

The above is from the eighth canto of naishadIya charitam of srI harasha.

The context here is: Nala, as a messenger of gods, meets damayantI in her garden. He says, ‘O! damayantI since your childhood your virtues have attracted the lords of various directions – indra, varuNa, agni and yama.

O! damayantI , कौमारमारभ्य - from childhood , ते गुणानां गणाः – your qualities like good conduct etc., दिक्षु – direction, धृताधिपत्यान् – lords, हरन्ति – attracts the mind.
(who are the lords?) They are सुराधिराजं – indra, the king of the devas, सलिलाधिपं – varuNa, हुताशनं – agni , अर्यम्नः- of sUrya, नन्दनं- son yama.

No comments: