प्रेमस्वरूपः - 8

वामा देव्यो सकलभुवने ते भवन्त्यो भवन्तु
अस्माकं तन्निरवधिसुखस्यास्पदं वाञ्छितं यत्।
राधे राधे इति निगदिते स्तम्भतुल्या स्थितं तं
प्रेमापूर्णं नवजलधरश्यामलं देवमीडे॥

vāmā devyo sakalabhuvane te bhavantyo bhavantu
asmākaṁ tanniravadhikasukhasyāspadaṁ vāñchitaṁ yat|
rādhe rādhe iti nigadite stambhatulyā sthitaṁ taṁ
premāpūrṇaṁ navajaladharaśyāmalaṁ devamīḍe ||8||

वामा देव्यो – beautiful ladies
सकलभुवने – in the entire world
ते भवन्त्यो – have become yours
भवन्तु – Let them be!
अस्माकं वाञ्छितं यत् – our desire is
तन्निरवधिसुखस्यास्पदं – to have that recipient of limitless bliss
राधे राधे इति निगदिते – the mere mention of the word ‘RADHA’
स्तम्भतुल्या – like a pillar
स्थितं तं – who stands

There are many beautiful ladies of yours, let them be! My desire is that person who is the recipient of your love which is the ultimate bliss equal to brahmAnanda. I bow to that Krishna who stands frozen like a pillar upon the mere mention of the word ‘RADHA’.

No comments: