प्रेमस्वरूपः - 7

आस्ये दृष्ट्वा निखिलजगतीं या त्वया सृष्टपूर्वा
किं स्वं पुत्रं सकलजगतः देव इत्यन्वभूत् सा।
कृत्वा थूत्कं त्रिदशपरिषदं प्रार्थयामास यस्मै
प्रेमापूर्णं नवजलधरश्यामलं देवमीडे॥७॥

āsye dṛṣṭvā nikhilajagatīṁ yā tvayā sṛṣṭapūrvā
kiṁ svaṁ putraṁ sakalajagataḥ deva ityanvabhūt sā|
kṛtvā thūtkaṁ tridaśapariṣadaṁ prārthayāmāsa yasmai
premāpūrṇaṁ navajaladharaśyāmalaṁ devamīḍe ||7||

आस्ये – in the mouth
दृष्ट्वा – after seeing
निखिलजगतीं – the entire
या त्वया सृष्टपूर्वा – which was created earlier by you
किं सा अन्वभूत् – did she realize/experience
स्वां पुत्रं – her son
सकलजगतः देव इति – to be the lord of the worlds
कृत्वा थूत्कं – she did “thu thu”
प्रार्थयामास – and prayed
त्रिदशपरिषदं – to devas
यस्मै – for him

When Krishna ate mud, Yashoda asked him to open his mouth and show. The moment she saw the worlds inside his mouth, did she realize that her son was the lord of the universe? She immediately took some mud in her hand, circled it over his head and spit on the mud. (this is a practice followed to ward off the evil eye) I bow to that Krishna for whom Yashoda prayed to the devas.

2 comments:

Aravind said...

आर्ये, स्वां पुत्रमित्यत्र मुद्रराक्षसः प्रविष्टः स्वं पुत्रं स्यात्
पुर्वास्मिन् श्लोके भक्तिः स्त्रीयां मन्ये न अन्यथा

Visalakshi said...

धन्यवादाः! मया लेखौ शोधितौ।