शास्त्रं वदति -1

पञ्चमहापातकानि

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
महांति पाताकान्याहुः संसर्गश्चापि तैस्सह ।। (मनु स्मृति)

brahmahatyā surāpānaṁ steyaṁ gurvaṅganāgamaḥ
mahānti pātakānyāhuḥ saṁsargaścāpi taissaha (manusmṛti)

एतानि पञ्चमहापातकानि इति मनुस्मृत्या निर्दिष्टानि। ब्राह्मण हननम् – ब्राह्मणाः समाजस्य क्षेमाय याग-यज्ञादीन् अकुर्वन्, तस्मादेव तेषां हननं पातकमिति उक्तम्। सुरापानं, स्वर्णस्तेयं, गुरु पत्न्या सह दुराचारः च इति एते चत्वारि माहापातकानि सन्ति। एतैः चतुर्भिः सह संसर्गं पञ्चमं महापातकमिति उक्तम्।

Saastram speaks -1

Five Great sins:

These are the five great sins prescribed in Manu smrti which should not be committed by a person.
1 Brahma hatya- Killing of a (Qualified) Brahmin. (A Brahmin not only by birth). Those days Brahmins perform sacrifices for the welfare of the society. That’s why they were given respect. So killing a Brahmin was a great crime and a sin too.
2 Suraa paanam - Drinking of liquor.
3 Swarnastheyam – Stealing gold.
4 Guruvanganaagamah – Illegitimate relationship with the wife of the preceptor or Guru.
5 Taih sah samsargah – The last type of sinner will be one who has friendship with any of the above four.

No comments: