मातृपञ्चकम् – 5

अम्बेति तातेति शिवेति तस्मिन् प्रसूति काले कियदवोच उच्चैः ।
कृष्णेति गोविन्देति हरे मुकुन्देति अहो जनन्यै रचितोऽयम् अञ्जलिः ।।

ambeti tāteti śiveti tasmin prasūtikāle kiyadavoca uccaiḥ|
kṛṣṇeti govideti hare mukundeti aho jananyai racito'yam añjaliḥ||

‘हे मातः प्रसववेदनया पीडितया त्वया अम्ब, तात, शिव, कृष्ण, हर, गोविन्द इत्यादि उच्चैः उक्तम्। हे जननी मम नमस्कारान् तुभ्यं समर्पयामि’ ।

‘Maatr Panchakam Sloka’ - 5

‘O Mother, At the time of delivery you cried aloud due to the labour pain calling O father, O Shiva, O Krishna, O Govinda, O Hara, O Mukunda. O Mother! I submit my salutations with folded hands.’

Thus, Sankara expressed his feelings he had for his mother.

No comments: