वैराग्यशतकम् - आशा - 4

भ्रान्तं देशम् अनेकदुर्गविषमं प्राप्तं न किञ्चित् फलम्
त्यक्त्वा जातिकुलाभिमानम् उचितं सेवा कृता निष्फला।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि॥

bhrāntaṁ deśam avekadurgaviṣamaṁ prāptaṁ na kiñcit phalam
tyaktvā jātikulābhimānam ucitaṁ sevā kṛtā niṣphalā|
bhuktaṁ mānavivarjitaṁ paragṛheṣvāśaṅkayā kākavat
tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi santuṣyasī||

Going to many difficult and dangerous places have not given any result. Not considering my lineage I had served people without any proper result. I forsook my self respect and have eated at others' homes like a crow. And still, Oh Desire! You are not satisfied. Instead you keep growing prodding me to do more wicked acts.

आशायाः स्वरूपं कार्यं च निरूपयति कविः। सा अस्मान् दुष्टकर्माणि कर्तुम् उत्साहयति। यावत् आशायाः पृष्ठतः गच्छामः तावती बृहती वर्धते सा।

भ्रान्तं - roamed
अनेकदुर्गविषमम् - various difficult and dangerous
देशं - places
प्राप्तं - obtained
न किञ्चित् - not even a little
फलम् - result/
त्यक्त्वा - after giving up (not considering)
उचितं - proper
जाति-कुल-अभिमानम् - pride in caste and lineage
निष्फला - fruitless
सेवा - service
कृता - was done
काकवत् - like a crow
आशङ्कया - hankering after gain
परगृहेषु - in others' homes
मानविवर्जितं - without self respect
भुक्तं - I had eaten
तृष्णे - desire
पापकर्मपिशुने - that induces evil acts
जृम्भसि - increases
न सन्तुष्यसि - and does not get satisfied
अद्यापि - even now.

Source

2 comments:

ammani said...

Beautiful several times over!

karunakaran said...

आनुस्मराम्ययं श्लोकः .....
आशायाः ये दासास्ते दासाः सर्वलोकस्य ।
आशा येषां दासी तेषां दासायते लोकः ।।