मातृपञ्चकम् – 4

मुक्तामणिस्त्वं नयनं नमेति राजेति जीवेति चिरं सुत त्वम् ।
इति उक्तवत्याः तव वाचि मातः ददाम्यहं तण्डुलमेव शुष्कम् ।।

muktāmaṇistvaṁ nayanaṁ nameti rājeti jīveti ciraṁ suta tvam|
iti uktavatyāḥ tava vāci mātaḥ dadāmyahaṁ taṇḍulameva śuṣkam||

‘हे मातः, ‘मुक्तामणिः, नयनं, त्वं चिरं जीव’ इत्यादि प्रीतिवाचा त्वया अहम् आहूतः आसम्। तादृशी मुखे अहं शुष्कं तण्डुलमेव यच्छामि’।

Maatr Panchakam sloka - 4

‘O Mother, You were calling me with endearing words like “You are my pearl, you are my eyes, you are my prince, you are my life, you live long and so on. In return, to all these pleasing words, uttered to me, I am dropping the dry rice into your mouth.’

No comments: