मातृपञ्चकम् -3

न दत्तं मातस्ते मरणसमये तोयमपि वा
स्वगावा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न दत्तो मातस्ते मरणसमये तारकमनुः अकाले
सम्प्राप्ते मयि कुरु दयां मातः अतुलाम् ।।

na dattaṁ mātaste maraṇasamaye toyamapi vā
svagāvā no datta maraṇadivase śrāddhavidhinā|
na datto mātaste maraṇasamaye tārakamanuḥ akāle
samprāpte mayi kuru dayāṁ mātaḥ atulam||

हे मातः तव मरणावस्थायां मया जलमपि न दत्तम्, श्राद्धकर्मणि गावः न दानरूपेण दत्ताः, प्राणगमानावसरे राममन्त्राणि न घोषितानि। विलम्बनेन आगमनाय मां क्षम्यतां, मयि दयां च कुरु।

‘Maatr Panchakam Sloka’ – 3

‘O Mother! Water was not fed when you were in the death bed, cows were not given as alms according to the shraaddha principles, mantras were not chanted at the time of your death. But Mother, Please have pity on me. Please forgive me, for I have arrived here late.’

No comments: