श्लोकोऽयं मह्यं रोचते – 3

प्राप्तव्यम् अर्थं लभते मनुष्यः देवोऽपि तं लङ्घयितुं न समर्थः ।
तस्मात् न शोचनीयो न विस्मयो मे यदस्मदीयं न हि तत् परेषाम् ।।

prāptavyam arthaṁ labhate manuṣyaḥ devo'pi taṁ laṅghayituṁ na samarthaḥ|
tasmāt na śocanīyo na vismayo me yadasmadīyaṁ na hi tat pareṣām||

अयं श्लोकः ‘पञ्चतन्त्रम्’ इति ग्रन्थे वर्तते। अस्मभ्यं यत् विहितं तत् अस्माभिः लभ्यते एव। ललाटे यः विधिः लिखितः, तं विधिं परिणमितुम् अथवा रोद्धुं ब्रह्मादि देवाः अपि न शक्नुवन्ति । तस्मात् मया दुःखम् अथवा आश्चर्यं न अनुभूयते, यतः, यत् अस्माकं तत् कदापि अन्येषां न भवेत्।

Even the gods cannot obstruct the things that are destined to a Human. Hence, do not be worried or shocked. The things that are destined to us will never reach others.

2 comments:

Unknown said...

I've often heard some very spiritually inclined people tell me this, but never realised that there was actually a shloka. Would it be possible for you to post this particular shloka in English too? Thanks much!

P.R.Gayathri said...

Hi Mi ,
Hope you meant the transliteration (sloka in english script).Here it is...
"PrAptavyam artam labhate manushyah
devopi tam langhayitum na samartah
tasmaat na shochaneeyo na vismayo me
yat asmadeeyam na hi tat pareshAm".