शास्त्रं वदति – 2

नह्यपृष्ठ्वा कस्यचित् ब्रूयात् न चान्यायेन पृच्छतः ।
जानन् अपि च मेधावी जडवल्लोकम् आचरेत्।।

nahyapṛṣṭhvā kasyacit brūyāt na ca anyāyena pṛcchataḥ|
jānannapi ca medhāvī jaḍavallokam ācaret||

प्रश्नः त्वाम् उद्दिश्य भवति चेत् तदैव तस्य उत्तरं यच्छ। यः अहङ्कारेण पृच्छति तस्य उत्तरमपि मा कुरु। सर्वान् विषयान् ज्ञात्वा त्वं मूर्खः अथवा मूढः इव अस्मिन् लोके व्यवहारं कुरु। तव कापि हानिः नास्ति।

Saastram speaks -2
A Person knowing everything, need not answer a question without being asked, need not answer if the question is asked with arrogance and moreover need not bother about the society which calls him an ignorant. It is better for him to remain silent rather than answering these people.

But, we cannot follow this example when it is between two concerned individuals like Father and Son.

No comments: