मातृपञ्चकम् -2

गुरुकुलमुपसृत्य स्वप्नकालेऽपि तु दृष्ट्वा
यतिसमुचितवेषं प्रारुदो मां त्वमुच्चैः।
गुरुकुलमुपसृत्य सर्वं प्रारुदत्ते समक्षम्
सपदि चरणयोस्ते मातुरस्तु प्रणामः ।।


gurukulamupasṛtya svapnakāle'pi tu dṛṣṭvā
yatisamucitaveṣaṁ prārudo māṁ tvamuccaiḥ|
gurukulamupasṛtya sarvaṁ prārudatte samakṣam
sapadi caraṇayoste māturastu praṇāmaḥ||

‘हे मातः स्वप्ने यतिवेषधारिणं मां दृष्ट्वा त्वं गुरुकुलं प्रत्यधावः। तत्र गुरौ स्वक्लेशं निवेद्य उच्चैः त्वं रुरोदिथ। तव प्रीतिं दृष्ट्वा मम सहपाठिनः अपि दुःखिताः आसन्। तव चरणयोः मे प्रणामः अस्तु।‘

‘Maatr Panchakam Sloka’ -2

‘O Mother! You saw me in the dress of an ascetic in your dream. Unable to see me in that attire you immediately ran to my Preceptor and cried aloud. My classmates seeing your affection cried along with you. Mother, what else can I do other than prostrating before your feet and offering my salutations?’

No comments: