श्लोकोऽयं मह्यं रोचते -2

यो मे गर्भगतस्यापि वृत्तिं कल्पितवान् प्रभुः।
शेषवृत्ति प्रधानाय सुप्तः किं वा मृतोऽथवा ।।

yo me garbhagatasyāpi vṛttiṁ kalpitavān prabhuḥ|
śeṣavṛtti pradhānāya suptaḥ kiṁ vā mṛto'thavā||

यदा अहं मम मातुः गर्भे अवसम्, तत्क्षणात्, सः देवः एव माम् अरक्षत्। अधुना सः किं न रक्षति माम् ? “मम, इच्छाः पूरयतु, पीडाः दूरीकरोतु’ इति प्रतिवारं किं प्रार्थना कर्तव्या? देवः श्रीरङ्गपुरे शयनाकारे वर्तते इति कारणात् सः स्वपिति इति मा चिन्तय। सः सदा सर्वदा अस्मान् रक्षति इति विषये न कोऽपि संशयः।

God protected us when we were in our mother's womb. For the remaining period of our life he is neither asleep nor dead .When in mother's womb we neither knew God nor Worship but still He protected us and decided on our destiny. Now, it doesn't warrant us to ask for things and plead for protection. He was guarding us without our knowledge, will he not continue do so?

3 comments:

Anonymous said...

Pularikudhu maaaaaaaaaaaa :)

Swami Prakashanandendra Saraswati said...

Where is this shloka from ?

Visalakshi said...

This sloka is a subhashita from Subhashita-ratna-bhandagaram