द्वैधीभावः - Dilemma

कोऽयं द्वैधीभावो नाम? मनसि द्विविधे चिन्ते वर्तेते, द्वेऽपि अनुवर्तनीये इति आशा वर्तते। अधुना मयि को द्वैधीभावो अस्तीति वदामि। संस्कृते लिखामः इति ब्लोग् आरभ्य आङ्ग्लभाषायां विवरणं लिखामि वा न वेति चिन्ता। केषाञ्चन मतमस्ति संस्कृते एव विषयाः भवितव्याः इति, केषाञ्चन अभिप्रायस्तु द्वयोरपि भाषयोः वर्तते चेदेव अधिकजनाः पठिष्यन्ति। In other words, there will be a wider reach if I include English too.

Personally I prefer to reach a wider audience, Okay! thats a bit far-fetched now. But someday maybe. I personally think, given the fact that Samskrit is not our mother tongue, nor the lingua franca, I am going to include English too, esp., when explaining slokas.

No comments: